माँRuti: A Modern Gurukul

“विद्यया दिप्यते जीवनम्, संस्कारेण शोभते जगत्।”